A 961-41Śaṅkaṭādevīvandīmocanastotra
Manuscript culture infobox
Filmed in: A 961/41
Title: Saṅkaṭādevī[b]andīmocanasaṅkaṭāstotra
Dimensions: 22 x 9 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks: I
Reel No. A 961/41
Inventory No. 101557–101558
Title Saṅkaṭādevīvandīmocanastotra
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.0 x 9.0 cm
Binding Hole(s)
Folios 4
Lines per Folio 5
Foliation figures on the verso, in the left hand margin only the abbreviation va mo
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 6/71
Manuscript Features
The preliminary database states the manuscript as a MTM but this is a single text manuscript. The foliations of the texts are different. The hand-writings are different. The yantra is attached at the beginning of the manuscript.
On the front folio is written: atha śaṃkaṭāyaṃtroddhāraḥ || vindutrikoṇapañcakoṇaṣaṭkoṇatrivṛttāṣṭadalacaturdvārasahita iti || tat yaṃtrasya vindumadhye śaṃkaṭābījaṃ likhet trikoṇamadhye eiṁ icchā aiṁ hrīṁ jñāna aiṁ hrīṁ kriyā || paṃcakoṇeṣu kṣobhaṇabāṇa drābaṇabāṇa ākarṣaṇabāṇa vaśīkaraṇabāṇa unmādabāṇa || ...
evaṃ vāmakrameṇa piṃgalā dhanyā bhrāmarī bhadrikā ulkā siddhāḥ vikaṭā dige(!) indrādidaśalokapālā ca likhed iti (fol. 1r)
There is also a yantra of śaṅkaṭādevī in the middle of the text.
There are two exposures of the front folio.
Excerpts
Beginning
śrīśaṅkaṭādevyai namaḥ || ||
oṁ asya śrīśaṅkaṭāvandimocanastotrasya indra ṛṣih anuṣṭupchandaḥ śrīśaṅkaṭādevatā mama yathoktaphalasidhyarthe vandimocanastotramaṃtrajape viniyogaḥ || ❁ ||
vandi deva namastubhyaṃ varabhadrāya śobhate ||
hrāṁ hrīṁ saḥ saraṇāgataṃ tvaṃ śīghraṃ mokṣaṃ vadasva me || 1 ||
vandī kamalapatrākṣī lohaśaṅkaṭabhājanī ||
prasādaṅ kuru me devi śīghram mokṣam vadasva me || 2 ||
tvam bandinī mahāmāyā tvan durggā tvaṃ sarasvatī ||
tvaṃ devīrājataś caiva śīghram mokṣam vadasva me || 3 ||(fol. 1v1–2r3)
End
namastubhyaṃ mahādurgge mahādustaratāriṇī ||
mahādustāpaśamanī śīghram mokṣam vadasva me || 7 ||
idaṃ stotraṃ paṭhitvā tu yaḥ paḥen nityam eva hi⟨ḥ⟩ ||
sarvapāpavinirmuktaḥ śīghram mokṣam avāpnuyāt || 8 ||
oṁ hrīṁ śaṅkaṭe sarvvarogam me nāśaya nāśaya sarvvāpadān nāśaya nāśaya savvaśatrūn hana hana māraya māraya trāśaya 2 sarvvarakṣāṅ kuru kuru hrīṁ hūṁ phaṭ svāhā || iti mantra[ṃ] trivāraṃ smaran || || (fol. 2v3–3r3)
Colophon
iti śrīmacchaṅ(!)kaṭādevyāḥ vaṃdīmocanastotram || || sampūrṇam astu || || śrīrāmaḥ rāmaḥ rāmaḥ kṛṣṇaḥ kṛṣṇaḥ rādhārukmaṇī vijayate namaḥ (fol. 3r3–5)
Microfilm Details
Reel No. A 961/41
Date of Filming 12-11-1984
Exposures 6
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 12-06-2012
Bibliography