A 961-41Śaṅkaṭādevīvandīmocanastotra

Manuscript culture infobox

Filmed in: A 961/41
Title: Saṅkaṭādevī[b]andīmocanasaṅkaṭāstotra
Dimensions: 22 x 9 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks: I

Reel No. A 961/41

Inventory No. 101557–101558

Title Saṅkaṭādevīvandīmocanastotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.0 x 9.0 cm

Binding Hole(s)

Folios 4

Lines per Folio 5

Foliation figures on the verso, in the left hand margin only the abbreviation va mo

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/71

Manuscript Features

The preliminary database states the manuscript as a MTM but this is a single text manuscript. The foliations of the texts are different. The hand-writings are different. The yantra is attached at the beginning of the manuscript.

On the front folio is written: atha śaṃkaṭāyaṃtroddhāraḥ || vindutrikoṇapañcakoṇaṣaṭkoṇatrivṛttāṣṭadalacaturdvārasahita iti || tat yaṃtrasya vindumadhye śaṃkaṭābījaṃ likhet trikoṇamadhye eiṁ icchā aiṁ hrīṁ jñāna aiṁ hrīṁ kriyā || paṃcakoṇeṣu kṣobhaṇabāṇa drābaṇabāṇa ākarṣaṇabāṇa vaśīkaraṇabāṇa unmādabāṇa || ...

evaṃ vāmakrameṇa piṃgalā dhanyā bhrāmarī bhadrikā ulkā siddhāḥ vikaṭā dige(!) indrādidaśalokapālā ca likhed iti (fol. 1r)

There is also a yantra of śaṅkaṭādevī in the middle of the text.

There are two exposures of the front folio.

Excerpts

Beginning

śrīśaṅkaṭādevyai namaḥ || ||


oṁ asya śrīśaṅkaṭāvandimocanastotrasya indra ṛṣih anuṣṭupchandaḥ śrīśaṅkaṭādevatā mama yathoktaphalasidhyarthe vandimocanastotramaṃtrajape viniyogaḥ || ❁ ||


vandi deva namastubhyaṃ varabhadrāya śobhate ||

hrāṁ hrīṁ saḥ saraṇāgataṃ tvaṃ śīghraṃ mokṣaṃ vadasva me || 1 ||


vandī kamalapatrākṣī lohaśaṅkaṭabhājanī ||

prasādaṅ kuru me devi śīghram mokṣam vadasva me || 2 ||


tvam bandinī mahāmāyā tvan durggā tvaṃ sarasvatī ||

tvaṃ devīrājataś caiva śīghram mokṣam vadasva me || 3 ||(fol. 1v1–2r3)


End

namastubhyaṃ mahādurgge mahādustaratāriṇī ||

mahādustāpaśamanī śīghram mokṣam vadasva me || 7 ||


idaṃ stotraṃ paṭhitvā tu yaḥ paḥen nityam eva hi⟨ḥ⟩ ||

sarvapāpavinirmuktaḥ śīghram mokṣam avāpnuyāt || 8 ||


oṁ hrīṁ śaṅkaṭe sarvvarogam me nāśaya nāśaya sarvvāpadān nāśaya nāśaya savvaśatrūn hana hana māraya māraya trāśaya 2 sarvvarakṣāṅ kuru kuru hrīṁ hūṁ phaṭ svāhā || iti mantra[ṃ] trivāraṃ smaran || || (fol. 2v3–3r3)


Colophon

iti śrīmacchaṅ(!)kaṭādevyāḥ vaṃdīmocanastotram || || sampūrṇam astu || || śrīrāmaḥ rāmaḥ rāmaḥ kṛṣṇaḥ kṛṣṇaḥ rādhārukmaṇī vijayate namaḥ (fol. 3r3–5)

Microfilm Details

Reel No. A 961/41

Date of Filming 12-11-1984

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 12-06-2012

Bibliography